No icon

bat-nha-ba-la-mat-da-tam-kinh-bat-nha-tam-kinh-chu-luan

BÁT NHÃ BA LA MẬT ĐA TÂM KINH » BÁT NHÃ TÂM KINH CHÚ LUÂN

BÁT NHÃ BA LA MẬT ĐA TÂM KINH » BÁT NHÃ TÂM KINH CHÚ LUÂN

BÁT NHÃ CHÚ LUÂN

BÁT NHÃ TÂM KINH CHÚ LUÂN

Advertisements

PRAJÑĀ PĀRAMITA HṚDAYA SŪTRAṂ

Ārya Avalokiteśvara Bodhisatva Gambhīrāṃ Prajñā-Pāramita Caryāṃ Caramaṇo Vyāvalokayati Sma Paṃca Skandha Sta Śca Svabhāva Śūnya Paśyati Sma
Īha Śāriputra!
Rūpaṃ Śūnyaṃ, Śūnyata Iva Rūpaṃ
Rūpaṃ Na Pṛthak Śūnyatā, Śūnyatā Yā Na Pṛthag Rūpaṃ
Yad Rūpaṃ Sā Śūnyatā, Yā Śūnyatā Sā Rūpaṃ
Evaṃ Eva Vedanā Saṃjñā Saṃskārā Vijñānaṃ
Īha Śāriputra! Sarva Dharma Śūnyata, Alakṣana Anutpannā Aniruddhā Amalā Avimalā Anuna Aparipūraṇa
Tasmai Śāriputra! Śūnyatāyāṃ Na Rūpaṃ, Na Vedanā, Na Saṃjñā, Na Saṃskārā, Na Vijñānaṃ
Na: Cakṣuḥ Śrotra Ghrāṇa Jihva Kāya Manojñāḥ
Na: Rūpa Śabda Gandha Rasa Spraṣṭavya Dharma
Na: Cakṣu Dhātur Yavan Na Manovijñāna Dhātu
Na Vidyā Na Avidyā Kṣayo Yavan Na Jarā Maranaṃ Na Jarā Maranaṃ Kṣayo
Na: Duḥkha Samudaya Nirodha Mārgānāṃ
Na Jñānāṃ, Na Prāpti, Na Abhisamayaḥ
Tasmai! Na Prātitva Bodhisatvānāṃ Prajñā-Pāramitāṃ Āśritya Viharatya Acitta Avaraṇa Acitta Avaraṇa Na Stitvad Astrasto Viparyāsa Tikrānta Niṣṭita Nirvāṇa Trya-Dhva Vyavasthitaḥ Sarva Buddhāḥ Prajñā-Pāramitām Āśritya Anuttarā-Samyaksaṃbodhiṃ Abhisaṃbuddhāḥ. Tasmai! Jñāta Vya Prajñā-Pāramitā Mahā Mantra, Mahā Vidyā Mantra, Anuttara Mantra, Asamasama Mantra, Sarva Duḥkha Praśamanaḥ Satyaṃ Amithya Tvāk Prajñā-Pāramitā Mukto Mantrāṃ
Tadyathā Gate Gate Pāragate Pārasaṃgate Bodhi Svāhā



Comment