KIM SẮC BẢO QUANG DIỆU HẠNH THÀNH TỰU NHƯ LAI ĐÀ LA NI
Advertisements
Tadyathā: Siddhe siddhe susiddhe_ mocaṇi mokṣaṇi _ mukti vimukti _ amale vimale maṃgale _ hiraṇya-garbhe ratna-garbhe _ sarvārtha sādhani_ pramārtha sādhani _ manas mahā-manas _ adbhute atyadbhute _ vītabhayeṣu bhāni _ brahma-ghoṣe brahma-juṣṭe _ sarvārthaṣu aparājite _ sarvatra apratihate _ catur-ṣaṣṭi buddha koṭi bhaṣite _ namaḥ sarva tathāgatānāṃ svāhā